慈经Metta(巴利文唱颂版) Brahma-vihāra bhāvanā Aham. avero homi avyāpajjho homi anīgho homi sukhī attānam. pariharāmi Mama mātāpitaro ācariyā ca n~āti mittā ca sabrahmacārino ca averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu Imasmim. ārāme sabbe yogino averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu Imasmim. ārāme sabbe bhikkhū (bhikkhuniyo ca) saman.erā (sāman.erīyo) ca upāsaka upasikāyo ca averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu Amhākam.catupaccaya-dāyakā (dāyitāyo) averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu Amhākam. ārakkha-devatā imasmim. vihāre imasmim. āvāse imasmim. ārāme ārakkha-devatā averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu Sabbe sattā sabbe pān.ā sabbe bhūtā sabbe puggalā sabbe attabhāva-pariyāpannā sabbā itthiyo sabbe purisā sabbe ariyā sabbe anariyā sabbe devā sabbe manussā sabbe vinipātikā averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu ; dukkhā muccantu ; yathā laddha sampattito mā vigacchantu ; kammassakā Puratthimāya disāya pacchimāya disāya uttarāya disāya dakkhinaya disāya. puratthimāya anudisāya pacchimāya anudisāya uttarāya anudisāya dhakkhināya anudisāya het.t.himāya disāya uparimāya disāya. sabbe sattā sabbe pān.ā sabbe bhūtā sabbe puggalā sabbe attabhāva-pariyāpannā sabbā itthiyo sabbe purisā sabbe ariyā sabbe anariyā sabbe devā sabbe manussā sabbe vinipātikā averā hontu avyāpajjhā hontu anīghā hontu sukhī attānam. pariharantu ; dukkhā muccantu ; yathā laddha sampattito mā vigacchantu ; kammassakā Uddham. yāva bhavaggāca adhoyāva avīcito samantā cakkavāl.esu ye sattā pathavī carā avyāpajjhā niverāca nidukkhācānupaddavā Uddham. yāva bhavaggāca adhoyāva avīcito samantācakkavāl.esu ye sattā udake carā avyāpajjhā niverāca nidukkhācānupaddavā Uddham. yāva bhavaggāca adhoyāva avīcito samantā cakkavāl.esu ye sattā ākāse carā avyāpajjhā niverā ca nidukkhācānupaddavā